Declension table of ?glocitavya

Deva

NeuterSingularDualPlural
Nominativeglocitavyam glocitavye glocitavyāni
Vocativeglocitavya glocitavye glocitavyāni
Accusativeglocitavyam glocitavye glocitavyāni
Instrumentalglocitavyena glocitavyābhyām glocitavyaiḥ
Dativeglocitavyāya glocitavyābhyām glocitavyebhyaḥ
Ablativeglocitavyāt glocitavyābhyām glocitavyebhyaḥ
Genitiveglocitavyasya glocitavyayoḥ glocitavyānām
Locativeglocitavye glocitavyayoḥ glocitavyeṣu

Compound glocitavya -

Adverb -glocitavyam -glocitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria