Declension table of ?glociṣyat

Deva

NeuterSingularDualPlural
Nominativeglociṣyat glociṣyantī glociṣyatī glociṣyanti
Vocativeglociṣyat glociṣyantī glociṣyatī glociṣyanti
Accusativeglociṣyat glociṣyantī glociṣyatī glociṣyanti
Instrumentalglociṣyatā glociṣyadbhyām glociṣyadbhiḥ
Dativeglociṣyate glociṣyadbhyām glociṣyadbhyaḥ
Ablativeglociṣyataḥ glociṣyadbhyām glociṣyadbhyaḥ
Genitiveglociṣyataḥ glociṣyatoḥ glociṣyatām
Locativeglociṣyati glociṣyatoḥ glociṣyatsu

Adverb -glociṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria