Declension table of ?glociṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeglociṣyamāṇā glociṣyamāṇe glociṣyamāṇāḥ
Vocativeglociṣyamāṇe glociṣyamāṇe glociṣyamāṇāḥ
Accusativeglociṣyamāṇām glociṣyamāṇe glociṣyamāṇāḥ
Instrumentalglociṣyamāṇayā glociṣyamāṇābhyām glociṣyamāṇābhiḥ
Dativeglociṣyamāṇāyai glociṣyamāṇābhyām glociṣyamāṇābhyaḥ
Ablativeglociṣyamāṇāyāḥ glociṣyamāṇābhyām glociṣyamāṇābhyaḥ
Genitiveglociṣyamāṇāyāḥ glociṣyamāṇayoḥ glociṣyamāṇānām
Locativeglociṣyamāṇāyām glociṣyamāṇayoḥ glociṣyamāṇāsu

Adverb -glociṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria