Declension table of ?glociṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeglociṣyamāṇaḥ glociṣyamāṇau glociṣyamāṇāḥ
Vocativeglociṣyamāṇa glociṣyamāṇau glociṣyamāṇāḥ
Accusativeglociṣyamāṇam glociṣyamāṇau glociṣyamāṇān
Instrumentalglociṣyamāṇena glociṣyamāṇābhyām glociṣyamāṇaiḥ glociṣyamāṇebhiḥ
Dativeglociṣyamāṇāya glociṣyamāṇābhyām glociṣyamāṇebhyaḥ
Ablativeglociṣyamāṇāt glociṣyamāṇābhyām glociṣyamāṇebhyaḥ
Genitiveglociṣyamāṇasya glociṣyamāṇayoḥ glociṣyamāṇānām
Locativeglociṣyamāṇe glociṣyamāṇayoḥ glociṣyamāṇeṣu

Compound glociṣyamāṇa -

Adverb -glociṣyamāṇam -glociṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria