Declension table of ?glītavatī

Deva

FeminineSingularDualPlural
Nominativeglītavatī glītavatyau glītavatyaḥ
Vocativeglītavati glītavatyau glītavatyaḥ
Accusativeglītavatīm glītavatyau glītavatīḥ
Instrumentalglītavatyā glītavatībhyām glītavatībhiḥ
Dativeglītavatyai glītavatībhyām glītavatībhyaḥ
Ablativeglītavatyāḥ glītavatībhyām glītavatībhyaḥ
Genitiveglītavatyāḥ glītavatyoḥ glītavatīnām
Locativeglītavatyām glītavatyoḥ glītavatīṣu

Compound glītavati - glītavatī -

Adverb -glītavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria