Declension table of ?glītavat

Deva

MasculineSingularDualPlural
Nominativeglītavān glītavantau glītavantaḥ
Vocativeglītavan glītavantau glītavantaḥ
Accusativeglītavantam glītavantau glītavataḥ
Instrumentalglītavatā glītavadbhyām glītavadbhiḥ
Dativeglītavate glītavadbhyām glītavadbhyaḥ
Ablativeglītavataḥ glītavadbhyām glītavadbhyaḥ
Genitiveglītavataḥ glītavatoḥ glītavatām
Locativeglītavati glītavatoḥ glītavatsu

Compound glītavat -

Adverb -glītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria