Declension table of ?glevyamāna

Deva

MasculineSingularDualPlural
Nominativeglevyamānaḥ glevyamānau glevyamānāḥ
Vocativeglevyamāna glevyamānau glevyamānāḥ
Accusativeglevyamānam glevyamānau glevyamānān
Instrumentalglevyamānena glevyamānābhyām glevyamānaiḥ glevyamānebhiḥ
Dativeglevyamānāya glevyamānābhyām glevyamānebhyaḥ
Ablativeglevyamānāt glevyamānābhyām glevyamānebhyaḥ
Genitiveglevyamānasya glevyamānayoḥ glevyamānānām
Locativeglevyamāne glevyamānayoḥ glevyamāneṣu

Compound glevyamāna -

Adverb -glevyamānam -glevyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria