Declension table of ?glevitavya

Deva

NeuterSingularDualPlural
Nominativeglevitavyam glevitavye glevitavyāni
Vocativeglevitavya glevitavye glevitavyāni
Accusativeglevitavyam glevitavye glevitavyāni
Instrumentalglevitavyena glevitavyābhyām glevitavyaiḥ
Dativeglevitavyāya glevitavyābhyām glevitavyebhyaḥ
Ablativeglevitavyāt glevitavyābhyām glevitavyebhyaḥ
Genitiveglevitavyasya glevitavyayoḥ glevitavyānām
Locativeglevitavye glevitavyayoḥ glevitavyeṣu

Compound glevitavya -

Adverb -glevitavyam -glevitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria