Declension table of ?glevitavya

Deva

MasculineSingularDualPlural
Nominativeglevitavyaḥ glevitavyau glevitavyāḥ
Vocativeglevitavya glevitavyau glevitavyāḥ
Accusativeglevitavyam glevitavyau glevitavyān
Instrumentalglevitavyena glevitavyābhyām glevitavyaiḥ glevitavyebhiḥ
Dativeglevitavyāya glevitavyābhyām glevitavyebhyaḥ
Ablativeglevitavyāt glevitavyābhyām glevitavyebhyaḥ
Genitiveglevitavyasya glevitavyayoḥ glevitavyānām
Locativeglevitavye glevitavyayoḥ glevitavyeṣu

Compound glevitavya -

Adverb -glevitavyam -glevitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria