Declension table of ?gleviṣyat

Deva

NeuterSingularDualPlural
Nominativegleviṣyat gleviṣyantī gleviṣyatī gleviṣyanti
Vocativegleviṣyat gleviṣyantī gleviṣyatī gleviṣyanti
Accusativegleviṣyat gleviṣyantī gleviṣyatī gleviṣyanti
Instrumentalgleviṣyatā gleviṣyadbhyām gleviṣyadbhiḥ
Dativegleviṣyate gleviṣyadbhyām gleviṣyadbhyaḥ
Ablativegleviṣyataḥ gleviṣyadbhyām gleviṣyadbhyaḥ
Genitivegleviṣyataḥ gleviṣyatoḥ gleviṣyatām
Locativegleviṣyati gleviṣyatoḥ gleviṣyatsu

Adverb -gleviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria