Declension table of ?gleviṣyat

Deva

MasculineSingularDualPlural
Nominativegleviṣyan gleviṣyantau gleviṣyantaḥ
Vocativegleviṣyan gleviṣyantau gleviṣyantaḥ
Accusativegleviṣyantam gleviṣyantau gleviṣyataḥ
Instrumentalgleviṣyatā gleviṣyadbhyām gleviṣyadbhiḥ
Dativegleviṣyate gleviṣyadbhyām gleviṣyadbhyaḥ
Ablativegleviṣyataḥ gleviṣyadbhyām gleviṣyadbhyaḥ
Genitivegleviṣyataḥ gleviṣyatoḥ gleviṣyatām
Locativegleviṣyati gleviṣyatoḥ gleviṣyatsu

Compound gleviṣyat -

Adverb -gleviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria