Declension table of ?gleviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegleviṣyamāṇā gleviṣyamāṇe gleviṣyamāṇāḥ
Vocativegleviṣyamāṇe gleviṣyamāṇe gleviṣyamāṇāḥ
Accusativegleviṣyamāṇām gleviṣyamāṇe gleviṣyamāṇāḥ
Instrumentalgleviṣyamāṇayā gleviṣyamāṇābhyām gleviṣyamāṇābhiḥ
Dativegleviṣyamāṇāyai gleviṣyamāṇābhyām gleviṣyamāṇābhyaḥ
Ablativegleviṣyamāṇāyāḥ gleviṣyamāṇābhyām gleviṣyamāṇābhyaḥ
Genitivegleviṣyamāṇāyāḥ gleviṣyamāṇayoḥ gleviṣyamāṇānām
Locativegleviṣyamāṇāyām gleviṣyamāṇayoḥ gleviṣyamāṇāsu

Adverb -gleviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria