Declension table of ?gleviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegleviṣyamāṇam gleviṣyamāṇe gleviṣyamāṇāni
Vocativegleviṣyamāṇa gleviṣyamāṇe gleviṣyamāṇāni
Accusativegleviṣyamāṇam gleviṣyamāṇe gleviṣyamāṇāni
Instrumentalgleviṣyamāṇena gleviṣyamāṇābhyām gleviṣyamāṇaiḥ
Dativegleviṣyamāṇāya gleviṣyamāṇābhyām gleviṣyamāṇebhyaḥ
Ablativegleviṣyamāṇāt gleviṣyamāṇābhyām gleviṣyamāṇebhyaḥ
Genitivegleviṣyamāṇasya gleviṣyamāṇayoḥ gleviṣyamāṇānām
Locativegleviṣyamāṇe gleviṣyamāṇayoḥ gleviṣyamāṇeṣu

Compound gleviṣyamāṇa -

Adverb -gleviṣyamāṇam -gleviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria