Declension table of ?glevanīya

Deva

NeuterSingularDualPlural
Nominativeglevanīyam glevanīye glevanīyāni
Vocativeglevanīya glevanīye glevanīyāni
Accusativeglevanīyam glevanīye glevanīyāni
Instrumentalglevanīyena glevanīyābhyām glevanīyaiḥ
Dativeglevanīyāya glevanīyābhyām glevanīyebhyaḥ
Ablativeglevanīyāt glevanīyābhyām glevanīyebhyaḥ
Genitiveglevanīyasya glevanīyayoḥ glevanīyānām
Locativeglevanīye glevanīyayoḥ glevanīyeṣu

Compound glevanīya -

Adverb -glevanīyam -glevanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria