Declension table of ?glepyamāna

Deva

NeuterSingularDualPlural
Nominativeglepyamānam glepyamāne glepyamānāni
Vocativeglepyamāna glepyamāne glepyamānāni
Accusativeglepyamānam glepyamāne glepyamānāni
Instrumentalglepyamānena glepyamānābhyām glepyamānaiḥ
Dativeglepyamānāya glepyamānābhyām glepyamānebhyaḥ
Ablativeglepyamānāt glepyamānābhyām glepyamānebhyaḥ
Genitiveglepyamānasya glepyamānayoḥ glepyamānānām
Locativeglepyamāne glepyamānayoḥ glepyamāneṣu

Compound glepyamāna -

Adverb -glepyamānam -glepyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria