Declension table of ?gleptavat

Deva

MasculineSingularDualPlural
Nominativegleptavān gleptavantau gleptavantaḥ
Vocativegleptavan gleptavantau gleptavantaḥ
Accusativegleptavantam gleptavantau gleptavataḥ
Instrumentalgleptavatā gleptavadbhyām gleptavadbhiḥ
Dativegleptavate gleptavadbhyām gleptavadbhyaḥ
Ablativegleptavataḥ gleptavadbhyām gleptavadbhyaḥ
Genitivegleptavataḥ gleptavatoḥ gleptavatām
Locativegleptavati gleptavatoḥ gleptavatsu

Compound gleptavat -

Adverb -gleptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria