Declension table of ?glepitavya

Deva

NeuterSingularDualPlural
Nominativeglepitavyam glepitavye glepitavyāni
Vocativeglepitavya glepitavye glepitavyāni
Accusativeglepitavyam glepitavye glepitavyāni
Instrumentalglepitavyena glepitavyābhyām glepitavyaiḥ
Dativeglepitavyāya glepitavyābhyām glepitavyebhyaḥ
Ablativeglepitavyāt glepitavyābhyām glepitavyebhyaḥ
Genitiveglepitavyasya glepitavyayoḥ glepitavyānām
Locativeglepitavye glepitavyayoḥ glepitavyeṣu

Compound glepitavya -

Adverb -glepitavyam -glepitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria