Declension table of ?glepiṣyat

Deva

MasculineSingularDualPlural
Nominativeglepiṣyan glepiṣyantau glepiṣyantaḥ
Vocativeglepiṣyan glepiṣyantau glepiṣyantaḥ
Accusativeglepiṣyantam glepiṣyantau glepiṣyataḥ
Instrumentalglepiṣyatā glepiṣyadbhyām glepiṣyadbhiḥ
Dativeglepiṣyate glepiṣyadbhyām glepiṣyadbhyaḥ
Ablativeglepiṣyataḥ glepiṣyadbhyām glepiṣyadbhyaḥ
Genitiveglepiṣyataḥ glepiṣyatoḥ glepiṣyatām
Locativeglepiṣyati glepiṣyatoḥ glepiṣyatsu

Compound glepiṣyat -

Adverb -glepiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria