Declension table of ?glepiṣyantī

Deva

FeminineSingularDualPlural
Nominativeglepiṣyantī glepiṣyantyau glepiṣyantyaḥ
Vocativeglepiṣyanti glepiṣyantyau glepiṣyantyaḥ
Accusativeglepiṣyantīm glepiṣyantyau glepiṣyantīḥ
Instrumentalglepiṣyantyā glepiṣyantībhyām glepiṣyantībhiḥ
Dativeglepiṣyantyai glepiṣyantībhyām glepiṣyantībhyaḥ
Ablativeglepiṣyantyāḥ glepiṣyantībhyām glepiṣyantībhyaḥ
Genitiveglepiṣyantyāḥ glepiṣyantyoḥ glepiṣyantīnām
Locativeglepiṣyantyām glepiṣyantyoḥ glepiṣyantīṣu

Compound glepiṣyanti - glepiṣyantī -

Adverb -glepiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria