Declension table of ?glepiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeglepiṣyamāṇā glepiṣyamāṇe glepiṣyamāṇāḥ
Vocativeglepiṣyamāṇe glepiṣyamāṇe glepiṣyamāṇāḥ
Accusativeglepiṣyamāṇām glepiṣyamāṇe glepiṣyamāṇāḥ
Instrumentalglepiṣyamāṇayā glepiṣyamāṇābhyām glepiṣyamāṇābhiḥ
Dativeglepiṣyamāṇāyai glepiṣyamāṇābhyām glepiṣyamāṇābhyaḥ
Ablativeglepiṣyamāṇāyāḥ glepiṣyamāṇābhyām glepiṣyamāṇābhyaḥ
Genitiveglepiṣyamāṇāyāḥ glepiṣyamāṇayoḥ glepiṣyamāṇānām
Locativeglepiṣyamāṇāyām glepiṣyamāṇayoḥ glepiṣyamāṇāsu

Adverb -glepiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria