Declension table of ?glepiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeglepiṣyamāṇam glepiṣyamāṇe glepiṣyamāṇāni
Vocativeglepiṣyamāṇa glepiṣyamāṇe glepiṣyamāṇāni
Accusativeglepiṣyamāṇam glepiṣyamāṇe glepiṣyamāṇāni
Instrumentalglepiṣyamāṇena glepiṣyamāṇābhyām glepiṣyamāṇaiḥ
Dativeglepiṣyamāṇāya glepiṣyamāṇābhyām glepiṣyamāṇebhyaḥ
Ablativeglepiṣyamāṇāt glepiṣyamāṇābhyām glepiṣyamāṇebhyaḥ
Genitiveglepiṣyamāṇasya glepiṣyamāṇayoḥ glepiṣyamāṇānām
Locativeglepiṣyamāṇe glepiṣyamāṇayoḥ glepiṣyamāṇeṣu

Compound glepiṣyamāṇa -

Adverb -glepiṣyamāṇam -glepiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria