सुबन्तावली ?ग्लेपिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाग्लेपिष्यमाणः ग्लेपिष्यमाणौ ग्लेपिष्यमाणाः
सम्बोधनम्ग्लेपिष्यमाण ग्लेपिष्यमाणौ ग्लेपिष्यमाणाः
द्वितीयाग्लेपिष्यमाणम् ग्लेपिष्यमाणौ ग्लेपिष्यमाणान्
तृतीयाग्लेपिष्यमाणेन ग्लेपिष्यमाणाभ्याम् ग्लेपिष्यमाणैः ग्लेपिष्यमाणेभिः
चतुर्थीग्लेपिष्यमाणाय ग्लेपिष्यमाणाभ्याम् ग्लेपिष्यमाणेभ्यः
पञ्चमीग्लेपिष्यमाणात् ग्लेपिष्यमाणाभ्याम् ग्लेपिष्यमाणेभ्यः
षष्ठीग्लेपिष्यमाणस्य ग्लेपिष्यमाणयोः ग्लेपिष्यमाणानाम्
सप्तमीग्लेपिष्यमाणे ग्लेपिष्यमाणयोः ग्लेपिष्यमाणेषु

समास ग्लेपिष्यमाण

अव्यय ॰ग्लेपिष्यमाणम् ॰ग्लेपिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria