Declension table of ?glasitavya

Deva

NeuterSingularDualPlural
Nominativeglasitavyam glasitavye glasitavyāni
Vocativeglasitavya glasitavye glasitavyāni
Accusativeglasitavyam glasitavye glasitavyāni
Instrumentalglasitavyena glasitavyābhyām glasitavyaiḥ
Dativeglasitavyāya glasitavyābhyām glasitavyebhyaḥ
Ablativeglasitavyāt glasitavyābhyām glasitavyebhyaḥ
Genitiveglasitavyasya glasitavyayoḥ glasitavyānām
Locativeglasitavye glasitavyayoḥ glasitavyeṣu

Compound glasitavya -

Adverb -glasitavyam -glasitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria