Declension table of ?glasitavya

Deva

MasculineSingularDualPlural
Nominativeglasitavyaḥ glasitavyau glasitavyāḥ
Vocativeglasitavya glasitavyau glasitavyāḥ
Accusativeglasitavyam glasitavyau glasitavyān
Instrumentalglasitavyena glasitavyābhyām glasitavyaiḥ glasitavyebhiḥ
Dativeglasitavyāya glasitavyābhyām glasitavyebhyaḥ
Ablativeglasitavyāt glasitavyābhyām glasitavyebhyaḥ
Genitiveglasitavyasya glasitavyayoḥ glasitavyānām
Locativeglasitavye glasitavyayoḥ glasitavyeṣu

Compound glasitavya -

Adverb -glasitavyam -glasitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria