Declension table of ?glasiṣyat

Deva

MasculineSingularDualPlural
Nominativeglasiṣyan glasiṣyantau glasiṣyantaḥ
Vocativeglasiṣyan glasiṣyantau glasiṣyantaḥ
Accusativeglasiṣyantam glasiṣyantau glasiṣyataḥ
Instrumentalglasiṣyatā glasiṣyadbhyām glasiṣyadbhiḥ
Dativeglasiṣyate glasiṣyadbhyām glasiṣyadbhyaḥ
Ablativeglasiṣyataḥ glasiṣyadbhyām glasiṣyadbhyaḥ
Genitiveglasiṣyataḥ glasiṣyatoḥ glasiṣyatām
Locativeglasiṣyati glasiṣyatoḥ glasiṣyatsu

Compound glasiṣyat -

Adverb -glasiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria