Declension table of ?glasiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeglasiṣyamāṇaḥ glasiṣyamāṇau glasiṣyamāṇāḥ
Vocativeglasiṣyamāṇa glasiṣyamāṇau glasiṣyamāṇāḥ
Accusativeglasiṣyamāṇam glasiṣyamāṇau glasiṣyamāṇān
Instrumentalglasiṣyamāṇena glasiṣyamāṇābhyām glasiṣyamāṇaiḥ glasiṣyamāṇebhiḥ
Dativeglasiṣyamāṇāya glasiṣyamāṇābhyām glasiṣyamāṇebhyaḥ
Ablativeglasiṣyamāṇāt glasiṣyamāṇābhyām glasiṣyamāṇebhyaḥ
Genitiveglasiṣyamāṇasya glasiṣyamāṇayoḥ glasiṣyamāṇānām
Locativeglasiṣyamāṇe glasiṣyamāṇayoḥ glasiṣyamāṇeṣu

Compound glasiṣyamāṇa -

Adverb -glasiṣyamāṇam -glasiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria