सुबन्तावली ?ग्लपन

Roma

पुमान्एकद्विबहु
प्रथमाग्लपनः ग्लपनौ ग्लपनाः
सम्बोधनम्ग्लपन ग्लपनौ ग्लपनाः
द्वितीयाग्लपनम् ग्लपनौ ग्लपनान्
तृतीयाग्लपनेन ग्लपनाभ्याम् ग्लपनैः ग्लपनेभिः
चतुर्थीग्लपनाय ग्लपनाभ्याम् ग्लपनेभ्यः
पञ्चमीग्लपनात् ग्लपनाभ्याम् ग्लपनेभ्यः
षष्ठीग्लपनस्य ग्लपनयोः ग्लपनानाम्
सप्तमीग्लपने ग्लपनयोः ग्लपनेषु

समास ग्लपन

अव्यय ॰ग्लपनम् ॰ग्लपनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria