Declension table of ?glaiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeglaiṣyamāṇā glaiṣyamāṇe glaiṣyamāṇāḥ
Vocativeglaiṣyamāṇe glaiṣyamāṇe glaiṣyamāṇāḥ
Accusativeglaiṣyamāṇām glaiṣyamāṇe glaiṣyamāṇāḥ
Instrumentalglaiṣyamāṇayā glaiṣyamāṇābhyām glaiṣyamāṇābhiḥ
Dativeglaiṣyamāṇāyai glaiṣyamāṇābhyām glaiṣyamāṇābhyaḥ
Ablativeglaiṣyamāṇāyāḥ glaiṣyamāṇābhyām glaiṣyamāṇābhyaḥ
Genitiveglaiṣyamāṇāyāḥ glaiṣyamāṇayoḥ glaiṣyamāṇānām
Locativeglaiṣyamāṇāyām glaiṣyamāṇayoḥ glaiṣyamāṇāsu

Adverb -glaiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria