Declension table of ?glaiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeglaiṣyamāṇam glaiṣyamāṇe glaiṣyamāṇāni
Vocativeglaiṣyamāṇa glaiṣyamāṇe glaiṣyamāṇāni
Accusativeglaiṣyamāṇam glaiṣyamāṇe glaiṣyamāṇāni
Instrumentalglaiṣyamāṇena glaiṣyamāṇābhyām glaiṣyamāṇaiḥ
Dativeglaiṣyamāṇāya glaiṣyamāṇābhyām glaiṣyamāṇebhyaḥ
Ablativeglaiṣyamāṇāt glaiṣyamāṇābhyām glaiṣyamāṇebhyaḥ
Genitiveglaiṣyamāṇasya glaiṣyamāṇayoḥ glaiṣyamāṇānām
Locativeglaiṣyamāṇe glaiṣyamāṇayoḥ glaiṣyamāṇeṣu

Compound glaiṣyamāṇa -

Adverb -glaiṣyamāṇam -glaiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria