Declension table of ?glaiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeglaiṣyamāṇaḥ glaiṣyamāṇau glaiṣyamāṇāḥ
Vocativeglaiṣyamāṇa glaiṣyamāṇau glaiṣyamāṇāḥ
Accusativeglaiṣyamāṇam glaiṣyamāṇau glaiṣyamāṇān
Instrumentalglaiṣyamāṇena glaiṣyamāṇābhyām glaiṣyamāṇaiḥ glaiṣyamāṇebhiḥ
Dativeglaiṣyamāṇāya glaiṣyamāṇābhyām glaiṣyamāṇebhyaḥ
Ablativeglaiṣyamāṇāt glaiṣyamāṇābhyām glaiṣyamāṇebhyaḥ
Genitiveglaiṣyamāṇasya glaiṣyamāṇayoḥ glaiṣyamāṇānām
Locativeglaiṣyamāṇe glaiṣyamāṇayoḥ glaiṣyamāṇeṣu

Compound glaiṣyamāṇa -

Adverb -glaiṣyamāṇam -glaiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria