सुबन्तावली ?ग्लहिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाग्लहिष्यमाणः ग्लहिष्यमाणौ ग्लहिष्यमाणाः
सम्बोधनम्ग्लहिष्यमाण ग्लहिष्यमाणौ ग्लहिष्यमाणाः
द्वितीयाग्लहिष्यमाणम् ग्लहिष्यमाणौ ग्लहिष्यमाणान्
तृतीयाग्लहिष्यमाणेन ग्लहिष्यमाणाभ्याम् ग्लहिष्यमाणैः ग्लहिष्यमाणेभिः
चतुर्थीग्लहिष्यमाणाय ग्लहिष्यमाणाभ्याम् ग्लहिष्यमाणेभ्यः
पञ्चमीग्लहिष्यमाणात् ग्लहिष्यमाणाभ्याम् ग्लहिष्यमाणेभ्यः
षष्ठीग्लहिष्यमाणस्य ग्लहिष्यमाणयोः ग्लहिष्यमाणानाम्
सप्तमीग्लहिष्यमाणे ग्लहिष्यमाणयोः ग्लहिष्यमाणेषु

समास ग्लहिष्यमाण

अव्यय ॰ग्लहिष्यमाणम् ॰ग्लहिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria