सुबन्तावली ?ग्लहमाना

Roma

स्त्रीएकद्विबहु
प्रथमाग्लहमाना ग्लहमाने ग्लहमानाः
सम्बोधनम्ग्लहमाने ग्लहमाने ग्लहमानाः
द्वितीयाग्लहमानाम् ग्लहमाने ग्लहमानाः
तृतीयाग्लहमानया ग्लहमानाभ्याम् ग्लहमानाभिः
चतुर्थीग्लहमानायै ग्लहमानाभ्याम् ग्लहमानाभ्यः
पञ्चमीग्लहमानायाः ग्लहमानाभ्याम् ग्लहमानाभ्यः
षष्ठीग्लहमानायाः ग्लहमानयोः ग्लहमानानाम्
सप्तमीग्लहमानायाम् ग्लहमानयोः ग्लहमानासु

अव्यय ॰ग्लहमानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria