सुबन्तावली ?ग्लहमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाग्लहमानम् ग्लहमाने ग्लहमानानि
सम्बोधनम्ग्लहमान ग्लहमाने ग्लहमानानि
द्वितीयाग्लहमानम् ग्लहमाने ग्लहमानानि
तृतीयाग्लहमानेन ग्लहमानाभ्याम् ग्लहमानैः
चतुर्थीग्लहमानाय ग्लहमानाभ्याम् ग्लहमानेभ्यः
पञ्चमीग्लहमानात् ग्लहमानाभ्याम् ग्लहमानेभ्यः
षष्ठीग्लहमानस्य ग्लहमानयोः ग्लहमानानाम्
सप्तमीग्लहमाने ग्लहमानयोः ग्लहमानेषु

समास ग्लहमान

अव्यय ॰ग्लहमानम् ॰ग्लहमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria