Declension table of ?glāyantī

Deva

FeminineSingularDualPlural
Nominativeglāyantī glāyantyau glāyantyaḥ
Vocativeglāyanti glāyantyau glāyantyaḥ
Accusativeglāyantīm glāyantyau glāyantīḥ
Instrumentalglāyantyā glāyantībhyām glāyantībhiḥ
Dativeglāyantyai glāyantībhyām glāyantībhyaḥ
Ablativeglāyantyāḥ glāyantībhyām glāyantībhyaḥ
Genitiveglāyantyāḥ glāyantyoḥ glāyantīnām
Locativeglāyantyām glāyantyoḥ glāyantīṣu

Compound glāyanti - glāyantī -

Adverb -glāyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria