Declension table of ?glātavya

Deva

NeuterSingularDualPlural
Nominativeglātavyam glātavye glātavyāni
Vocativeglātavya glātavye glātavyāni
Accusativeglātavyam glātavye glātavyāni
Instrumentalglātavyena glātavyābhyām glātavyaiḥ
Dativeglātavyāya glātavyābhyām glātavyebhyaḥ
Ablativeglātavyāt glātavyābhyām glātavyebhyaḥ
Genitiveglātavyasya glātavyayoḥ glātavyānām
Locativeglātavye glātavyayoḥ glātavyeṣu

Compound glātavya -

Adverb -glātavyam -glātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria