Declension table of ?glāpyamāna

Deva

NeuterSingularDualPlural
Nominativeglāpyamānam glāpyamāne glāpyamānāni
Vocativeglāpyamāna glāpyamāne glāpyamānāni
Accusativeglāpyamānam glāpyamāne glāpyamānāni
Instrumentalglāpyamānena glāpyamānābhyām glāpyamānaiḥ
Dativeglāpyamānāya glāpyamānābhyām glāpyamānebhyaḥ
Ablativeglāpyamānāt glāpyamānābhyām glāpyamānebhyaḥ
Genitiveglāpyamānasya glāpyamānayoḥ glāpyamānānām
Locativeglāpyamāne glāpyamānayoḥ glāpyamāneṣu

Compound glāpyamāna -

Adverb -glāpyamānam -glāpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria