Declension table of ?glāpitavat

Deva

MasculineSingularDualPlural
Nominativeglāpitavān glāpitavantau glāpitavantaḥ
Vocativeglāpitavan glāpitavantau glāpitavantaḥ
Accusativeglāpitavantam glāpitavantau glāpitavataḥ
Instrumentalglāpitavatā glāpitavadbhyām glāpitavadbhiḥ
Dativeglāpitavate glāpitavadbhyām glāpitavadbhyaḥ
Ablativeglāpitavataḥ glāpitavadbhyām glāpitavadbhyaḥ
Genitiveglāpitavataḥ glāpitavatoḥ glāpitavatām
Locativeglāpitavati glāpitavatoḥ glāpitavatsu

Compound glāpitavat -

Adverb -glāpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria