सुबन्तावली ?ग्लापयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाग्लापयिष्यन्ती ग्लापयिष्यन्त्यौ ग्लापयिष्यन्त्यः
सम्बोधनम्ग्लापयिष्यन्ति ग्लापयिष्यन्त्यौ ग्लापयिष्यन्त्यः
द्वितीयाग्लापयिष्यन्तीम् ग्लापयिष्यन्त्यौ ग्लापयिष्यन्तीः
तृतीयाग्लापयिष्यन्त्या ग्लापयिष्यन्तीभ्याम् ग्लापयिष्यन्तीभिः
चतुर्थीग्लापयिष्यन्त्यै ग्लापयिष्यन्तीभ्याम् ग्लापयिष्यन्तीभ्यः
पञ्चमीग्लापयिष्यन्त्याः ग्लापयिष्यन्तीभ्याम् ग्लापयिष्यन्तीभ्यः
षष्ठीग्लापयिष्यन्त्याः ग्लापयिष्यन्त्योः ग्लापयिष्यन्तीनाम्
सप्तमीग्लापयिष्यन्त्याम् ग्लापयिष्यन्त्योः ग्लापयिष्यन्तीषु

समास ग्लापयिष्यन्ति ग्लापयिष्यन्ती

अव्यय ॰ग्लापयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria