Declension table of ?glāpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeglāpayiṣyamāṇā glāpayiṣyamāṇe glāpayiṣyamāṇāḥ
Vocativeglāpayiṣyamāṇe glāpayiṣyamāṇe glāpayiṣyamāṇāḥ
Accusativeglāpayiṣyamāṇām glāpayiṣyamāṇe glāpayiṣyamāṇāḥ
Instrumentalglāpayiṣyamāṇayā glāpayiṣyamāṇābhyām glāpayiṣyamāṇābhiḥ
Dativeglāpayiṣyamāṇāyai glāpayiṣyamāṇābhyām glāpayiṣyamāṇābhyaḥ
Ablativeglāpayiṣyamāṇāyāḥ glāpayiṣyamāṇābhyām glāpayiṣyamāṇābhyaḥ
Genitiveglāpayiṣyamāṇāyāḥ glāpayiṣyamāṇayoḥ glāpayiṣyamāṇānām
Locativeglāpayiṣyamāṇāyām glāpayiṣyamāṇayoḥ glāpayiṣyamāṇāsu

Adverb -glāpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria