सुबन्तावली ?ग्लापयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाग्लापयिष्यमाणः ग्लापयिष्यमाणौ ग्लापयिष्यमाणाः
सम्बोधनम्ग्लापयिष्यमाण ग्लापयिष्यमाणौ ग्लापयिष्यमाणाः
द्वितीयाग्लापयिष्यमाणम् ग्लापयिष्यमाणौ ग्लापयिष्यमाणान्
तृतीयाग्लापयिष्यमाणेन ग्लापयिष्यमाणाभ्याम् ग्लापयिष्यमाणैः ग्लापयिष्यमाणेभिः
चतुर्थीग्लापयिष्यमाणाय ग्लापयिष्यमाणाभ्याम् ग्लापयिष्यमाणेभ्यः
पञ्चमीग्लापयिष्यमाणात् ग्लापयिष्यमाणाभ्याम् ग्लापयिष्यमाणेभ्यः
षष्ठीग्लापयिष्यमाणस्य ग्लापयिष्यमाणयोः ग्लापयिष्यमाणानाम्
सप्तमीग्लापयिष्यमाणे ग्लापयिष्यमाणयोः ग्लापयिष्यमाणेषु

समास ग्लापयिष्यमाण

अव्यय ॰ग्लापयिष्यमाणम् ॰ग्लापयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria