Declension table of ?glāpayamāna

Deva

NeuterSingularDualPlural
Nominativeglāpayamānam glāpayamāne glāpayamānāni
Vocativeglāpayamāna glāpayamāne glāpayamānāni
Accusativeglāpayamānam glāpayamāne glāpayamānāni
Instrumentalglāpayamānena glāpayamānābhyām glāpayamānaiḥ
Dativeglāpayamānāya glāpayamānābhyām glāpayamānebhyaḥ
Ablativeglāpayamānāt glāpayamānābhyām glāpayamānebhyaḥ
Genitiveglāpayamānasya glāpayamānayoḥ glāpayamānānām
Locativeglāpayamāne glāpayamānayoḥ glāpayamāneṣu

Compound glāpayamāna -

Adverb -glāpayamānam -glāpayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria