Declension table of ?glānavatī

Deva

FeminineSingularDualPlural
Nominativeglānavatī glānavatyau glānavatyaḥ
Vocativeglānavati glānavatyau glānavatyaḥ
Accusativeglānavatīm glānavatyau glānavatīḥ
Instrumentalglānavatyā glānavatībhyām glānavatībhiḥ
Dativeglānavatyai glānavatībhyām glānavatībhyaḥ
Ablativeglānavatyāḥ glānavatībhyām glānavatībhyaḥ
Genitiveglānavatyāḥ glānavatyoḥ glānavatīnām
Locativeglānavatyām glānavatyoḥ glānavatīṣu

Compound glānavati - glānavatī -

Adverb -glānavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria