Declension table of ?gitavatī

Deva

FeminineSingularDualPlural
Nominativegitavatī gitavatyau gitavatyaḥ
Vocativegitavati gitavatyau gitavatyaḥ
Accusativegitavatīm gitavatyau gitavatīḥ
Instrumentalgitavatyā gitavatībhyām gitavatībhiḥ
Dativegitavatyai gitavatībhyām gitavatībhyaḥ
Ablativegitavatyāḥ gitavatībhyām gitavatībhyaḥ
Genitivegitavatyāḥ gitavatyoḥ gitavatīnām
Locativegitavatyām gitavatyoḥ gitavatīṣu

Compound gitavati - gitavatī -

Adverb -gitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria