Declension table of ?gita

Deva

NeuterSingularDualPlural
Nominativegitam gite gitāni
Vocativegita gite gitāni
Accusativegitam gite gitāni
Instrumentalgitena gitābhyām gitaiḥ
Dativegitāya gitābhyām gitebhyaḥ
Ablativegitāt gitābhyām gitebhyaḥ
Genitivegitasya gitayoḥ gitānām
Locativegite gitayoḥ giteṣu

Compound gita -

Adverb -gitam -gitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria