Declension table of ?gita

Deva

MasculineSingularDualPlural
Nominativegitaḥ gitau gitāḥ
Vocativegita gitau gitāḥ
Accusativegitam gitau gitān
Instrumentalgitena gitābhyām gitaiḥ gitebhiḥ
Dativegitāya gitābhyām gitebhyaḥ
Ablativegitāt gitābhyām gitebhyaḥ
Genitivegitasya gitayoḥ gitānām
Locativegite gitayoḥ giteṣu

Compound gita -

Adverb -gitam -gitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria