Declension table of ?giryamāṇa

Deva

NeuterSingularDualPlural
Nominativegiryamāṇam giryamāṇe giryamāṇāni
Vocativegiryamāṇa giryamāṇe giryamāṇāni
Accusativegiryamāṇam giryamāṇe giryamāṇāni
Instrumentalgiryamāṇena giryamāṇābhyām giryamāṇaiḥ
Dativegiryamāṇāya giryamāṇābhyām giryamāṇebhyaḥ
Ablativegiryamāṇāt giryamāṇābhyām giryamāṇebhyaḥ
Genitivegiryamāṇasya giryamāṇayoḥ giryamāṇānām
Locativegiryamāṇe giryamāṇayoḥ giryamāṇeṣu

Compound giryamāṇa -

Adverb -giryamāṇam -giryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria