सुबन्तावली ?गिर्वणस्यु आ

Roma

स्त्रीएकद्विबहु
प्रथमागिर्वणस्यु आ गिर्वणस्यु ए गिर्वणस्यु आः
सम्बोधनम्गिर्वणस्यु ए गिर्वणस्यु ए गिर्वणस्यु आः
द्वितीयागिर्वणस्यु आम् गिर्वणस्यु ए गिर्वणस्यु आः
तृतीयागिर्वणस्यु अया गिर्वणस्यु आभ्याम् गिर्वणस्यु आभिः
चतुर्थीगिर्वणस्यु आयै गिर्वणस्यु आभ्याम् गिर्वणस्यु आभ्यः
पञ्चमीगिर्वणस्यु आयाः गिर्वणस्यु आभ्याम् गिर्वणस्यु आभ्यः
षष्ठीगिर्वणस्यु आयाः गिर्वणस्यु अयोः गिर्वणस्यु आनाम्
सप्तमीगिर्वणस्यु आयाम् गिर्वणस्यु अयोः गिर्वणस्यु आसु

अव्यय ॰गिर्वणस्यु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria