सुबन्तावली ?गिर्वणस्

Roma

पुमान्एकद्विबहु
प्रथमागिर्वणाः गिर्वणसौ गिर्वणसः
सम्बोधनम्गिर्वणः गिर्वणसौ गिर्वणसः
द्वितीयागिर्वणसम् गिर्वणसौ गिर्वणसः
तृतीयागिर्वणसा गिर्वणोभ्याम् गिर्वणोभिः
चतुर्थीगिर्वणसे गिर्वणोभ्याम् गिर्वणोभ्यः
पञ्चमीगिर्वणसः गिर्वणोभ्याम् गिर्वणोभ्यः
षष्ठीगिर्वणसः गिर्वणसोः गिर्वणसाम्
सप्तमीगिर्वणसि गिर्वणसोः गिर्वणःसु

समास गिर्वणस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria