Declension table of ?giritavat

Deva

MasculineSingularDualPlural
Nominativegiritavān giritavantau giritavantaḥ
Vocativegiritavan giritavantau giritavantaḥ
Accusativegiritavantam giritavantau giritavataḥ
Instrumentalgiritavatā giritavadbhyām giritavadbhiḥ
Dativegiritavate giritavadbhyām giritavadbhyaḥ
Ablativegiritavataḥ giritavadbhyām giritavadbhyaḥ
Genitivegiritavataḥ giritavatoḥ giritavatām
Locativegiritavati giritavatoḥ giritavatsu

Compound giritavat -

Adverb -giritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria