Declension table of ?girita

Deva

MasculineSingularDualPlural
Nominativegiritaḥ giritau giritāḥ
Vocativegirita giritau giritāḥ
Accusativegiritam giritau giritān
Instrumentalgiritena giritābhyām giritaiḥ giritebhiḥ
Dativegiritāya giritābhyām giritebhyaḥ
Ablativegiritāt giritābhyām giritebhyaḥ
Genitivegiritasya giritayoḥ giritānām
Locativegirite giritayoḥ giriteṣu

Compound girita -

Adverb -giritam -giritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria